Declension table of ?saṅgarahita

Deva

NeuterSingularDualPlural
Nominativesaṅgarahitam saṅgarahite saṅgarahitāni
Vocativesaṅgarahita saṅgarahite saṅgarahitāni
Accusativesaṅgarahitam saṅgarahite saṅgarahitāni
Instrumentalsaṅgarahitena saṅgarahitābhyām saṅgarahitaiḥ
Dativesaṅgarahitāya saṅgarahitābhyām saṅgarahitebhyaḥ
Ablativesaṅgarahitāt saṅgarahitābhyām saṅgarahitebhyaḥ
Genitivesaṅgarahitasya saṅgarahitayoḥ saṅgarahitānām
Locativesaṅgarahite saṅgarahitayoḥ saṅgarahiteṣu

Compound saṅgarahita -

Adverb -saṅgarahitam -saṅgarahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria