Declension table of ?saṅgaṭa

Deva

MasculineSingularDualPlural
Nominativesaṅgaṭaḥ saṅgaṭau saṅgaṭāḥ
Vocativesaṅgaṭa saṅgaṭau saṅgaṭāḥ
Accusativesaṅgaṭam saṅgaṭau saṅgaṭān
Instrumentalsaṅgaṭena saṅgaṭābhyām saṅgaṭaiḥ saṅgaṭebhiḥ
Dativesaṅgaṭāya saṅgaṭābhyām saṅgaṭebhyaḥ
Ablativesaṅgaṭāt saṅgaṭābhyām saṅgaṭebhyaḥ
Genitivesaṅgaṭasya saṅgaṭayoḥ saṅgaṭānām
Locativesaṅgaṭe saṅgaṭayoḥ saṅgaṭeṣu

Compound saṅgaṭa -

Adverb -saṅgaṭam -saṅgaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria