Declension table of saṅga

Deva

MasculineSingularDualPlural
Nominativesaṅgaḥ saṅgau saṅgāḥ
Vocativesaṅga saṅgau saṅgāḥ
Accusativesaṅgam saṅgau saṅgān
Instrumentalsaṅgena saṅgābhyām saṅgaiḥ saṅgebhiḥ
Dativesaṅgāya saṅgābhyām saṅgebhyaḥ
Ablativesaṅgāt saṅgābhyām saṅgebhyaḥ
Genitivesaṅgasya saṅgayoḥ saṅgānām
Locativesaṅge saṅgayoḥ saṅgeṣu

Compound saṅga -

Adverb -saṅgam -saṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria