Declension table of ?sadyovarṣaṇa

Deva

NeuterSingularDualPlural
Nominativesadyovarṣaṇam sadyovarṣaṇe sadyovarṣaṇāni
Vocativesadyovarṣaṇa sadyovarṣaṇe sadyovarṣaṇāni
Accusativesadyovarṣaṇam sadyovarṣaṇe sadyovarṣaṇāni
Instrumentalsadyovarṣaṇena sadyovarṣaṇābhyām sadyovarṣaṇaiḥ
Dativesadyovarṣaṇāya sadyovarṣaṇābhyām sadyovarṣaṇebhyaḥ
Ablativesadyovarṣaṇāt sadyovarṣaṇābhyām sadyovarṣaṇebhyaḥ
Genitivesadyovarṣaṇasya sadyovarṣaṇayoḥ sadyovarṣaṇānām
Locativesadyovarṣaṇe sadyovarṣaṇayoḥ sadyovarṣaṇeṣu

Compound sadyovarṣaṇa -

Adverb -sadyovarṣaṇam -sadyovarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria