Declension table of ?sadyovṛṣṭi

Deva

FeminineSingularDualPlural
Nominativesadyovṛṣṭiḥ sadyovṛṣṭī sadyovṛṣṭayaḥ
Vocativesadyovṛṣṭe sadyovṛṣṭī sadyovṛṣṭayaḥ
Accusativesadyovṛṣṭim sadyovṛṣṭī sadyovṛṣṭīḥ
Instrumentalsadyovṛṣṭyā sadyovṛṣṭibhyām sadyovṛṣṭibhiḥ
Dativesadyovṛṣṭyai sadyovṛṣṭaye sadyovṛṣṭibhyām sadyovṛṣṭibhyaḥ
Ablativesadyovṛṣṭyāḥ sadyovṛṣṭeḥ sadyovṛṣṭibhyām sadyovṛṣṭibhyaḥ
Genitivesadyovṛṣṭyāḥ sadyovṛṣṭeḥ sadyovṛṣṭyoḥ sadyovṛṣṭīnām
Locativesadyovṛṣṭyām sadyovṛṣṭau sadyovṛṣṭyoḥ sadyovṛṣṭiṣu

Compound sadyovṛṣṭi -

Adverb -sadyovṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria