Declension table of ?sadyonugatā

Deva

FeminineSingularDualPlural
Nominativesadyonugatā sadyonugate sadyonugatāḥ
Vocativesadyonugate sadyonugate sadyonugatāḥ
Accusativesadyonugatām sadyonugate sadyonugatāḥ
Instrumentalsadyonugatayā sadyonugatābhyām sadyonugatābhiḥ
Dativesadyonugatāyai sadyonugatābhyām sadyonugatābhyaḥ
Ablativesadyonugatāyāḥ sadyonugatābhyām sadyonugatābhyaḥ
Genitivesadyonugatāyāḥ sadyonugatayoḥ sadyonugatānām
Locativesadyonugatāyām sadyonugatayoḥ sadyonugatāsu

Adverb -sadyonugatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria