Declension table of ?sadyojātapāda

Deva

MasculineSingularDualPlural
Nominativesadyojātapādaḥ sadyojātapādau sadyojātapādāḥ
Vocativesadyojātapāda sadyojātapādau sadyojātapādāḥ
Accusativesadyojātapādam sadyojātapādau sadyojātapādān
Instrumentalsadyojātapādena sadyojātapādābhyām sadyojātapādaiḥ sadyojātapādebhiḥ
Dativesadyojātapādāya sadyojātapādābhyām sadyojātapādebhyaḥ
Ablativesadyojātapādāt sadyojātapādābhyām sadyojātapādebhyaḥ
Genitivesadyojātapādasya sadyojātapādayoḥ sadyojātapādānām
Locativesadyojātapāde sadyojātapādayoḥ sadyojātapādeṣu

Compound sadyojātapāda -

Adverb -sadyojātapādam -sadyojātapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria