Declension table of sadyojāta

Deva

MasculineSingularDualPlural
Nominativesadyojātaḥ sadyojātau sadyojātāḥ
Vocativesadyojāta sadyojātau sadyojātāḥ
Accusativesadyojātam sadyojātau sadyojātān
Instrumentalsadyojātena sadyojātābhyām sadyojātaiḥ sadyojātebhiḥ
Dativesadyojātāya sadyojātābhyām sadyojātebhyaḥ
Ablativesadyojātāt sadyojātābhyām sadyojātebhyaḥ
Genitivesadyojātasya sadyojātayoḥ sadyojātānām
Locativesadyojāte sadyojātayoḥ sadyojāteṣu

Compound sadyojāta -

Adverb -sadyojātam -sadyojātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria