Declension table of ?sadyohatā

Deva

FeminineSingularDualPlural
Nominativesadyohatā sadyohate sadyohatāḥ
Vocativesadyohate sadyohate sadyohatāḥ
Accusativesadyohatām sadyohate sadyohatāḥ
Instrumentalsadyohatayā sadyohatābhyām sadyohatābhiḥ
Dativesadyohatāyai sadyohatābhyām sadyohatābhyaḥ
Ablativesadyohatāyāḥ sadyohatābhyām sadyohatābhyaḥ
Genitivesadyohatāyāḥ sadyohatayoḥ sadyohatānām
Locativesadyohatāyām sadyohatayoḥ sadyohatāsu

Adverb -sadyohatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria