Declension table of ?sadyogaratnāvalī

Deva

FeminineSingularDualPlural
Nominativesadyogaratnāvalī sadyogaratnāvalyau sadyogaratnāvalyaḥ
Vocativesadyogaratnāvali sadyogaratnāvalyau sadyogaratnāvalyaḥ
Accusativesadyogaratnāvalīm sadyogaratnāvalyau sadyogaratnāvalīḥ
Instrumentalsadyogaratnāvalyā sadyogaratnāvalībhyām sadyogaratnāvalībhiḥ
Dativesadyogaratnāvalyai sadyogaratnāvalībhyām sadyogaratnāvalībhyaḥ
Ablativesadyogaratnāvalyāḥ sadyogaratnāvalībhyām sadyogaratnāvalībhyaḥ
Genitivesadyogaratnāvalyāḥ sadyogaratnāvalyoḥ sadyogaratnāvalīnām
Locativesadyogaratnāvalyām sadyogaratnāvalyoḥ sadyogaratnāvalīṣu

Compound sadyogaratnāvali - sadyogaratnāvalī -

Adverb -sadyogaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria