Declension table of ?sadyodugdha

Deva

NeuterSingularDualPlural
Nominativesadyodugdham sadyodugdhe sadyodugdhāni
Vocativesadyodugdha sadyodugdhe sadyodugdhāni
Accusativesadyodugdham sadyodugdhe sadyodugdhāni
Instrumentalsadyodugdhena sadyodugdhābhyām sadyodugdhaiḥ
Dativesadyodugdhāya sadyodugdhābhyām sadyodugdhebhyaḥ
Ablativesadyodugdhāt sadyodugdhābhyām sadyodugdhebhyaḥ
Genitivesadyodugdhasya sadyodugdhayoḥ sadyodugdhānām
Locativesadyodugdhe sadyodugdhayoḥ sadyodugdheṣu

Compound sadyodugdha -

Adverb -sadyodugdham -sadyodugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria