Declension table of ?sadyodugdha

Deva

MasculineSingularDualPlural
Nominativesadyodugdhaḥ sadyodugdhau sadyodugdhāḥ
Vocativesadyodugdha sadyodugdhau sadyodugdhāḥ
Accusativesadyodugdham sadyodugdhau sadyodugdhān
Instrumentalsadyodugdhena sadyodugdhābhyām sadyodugdhaiḥ sadyodugdhebhiḥ
Dativesadyodugdhāya sadyodugdhābhyām sadyodugdhebhyaḥ
Ablativesadyodugdhāt sadyodugdhābhyām sadyodugdhebhyaḥ
Genitivesadyodugdhasya sadyodugdhayoḥ sadyodugdhānām
Locativesadyodugdhe sadyodugdhayoḥ sadyodugdheṣu

Compound sadyodugdha -

Adverb -sadyodugdham -sadyodugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria