Declension table of ?sadyobhava

Deva

NeuterSingularDualPlural
Nominativesadyobhavam sadyobhave sadyobhavāni
Vocativesadyobhava sadyobhave sadyobhavāni
Accusativesadyobhavam sadyobhave sadyobhavāni
Instrumentalsadyobhavena sadyobhavābhyām sadyobhavaiḥ
Dativesadyobhavāya sadyobhavābhyām sadyobhavebhyaḥ
Ablativesadyobhavāt sadyobhavābhyām sadyobhavebhyaḥ
Genitivesadyobhavasya sadyobhavayoḥ sadyobhavānām
Locativesadyobhave sadyobhavayoḥ sadyobhaveṣu

Compound sadyobhava -

Adverb -sadyobhavam -sadyobhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria