Declension table of ?sadyobhāvinī

Deva

FeminineSingularDualPlural
Nominativesadyobhāvinī sadyobhāvinyau sadyobhāvinyaḥ
Vocativesadyobhāvini sadyobhāvinyau sadyobhāvinyaḥ
Accusativesadyobhāvinīm sadyobhāvinyau sadyobhāvinīḥ
Instrumentalsadyobhāvinyā sadyobhāvinībhyām sadyobhāvinībhiḥ
Dativesadyobhāvinyai sadyobhāvinībhyām sadyobhāvinībhyaḥ
Ablativesadyobhāvinyāḥ sadyobhāvinībhyām sadyobhāvinībhyaḥ
Genitivesadyobhāvinyāḥ sadyobhāvinyoḥ sadyobhāvinīnām
Locativesadyobhāvinyām sadyobhāvinyoḥ sadyobhāvinīṣu

Compound sadyobhāvini - sadyobhāvinī -

Adverb -sadyobhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria