Declension table of ?sadyobhāvin

Deva

NeuterSingularDualPlural
Nominativesadyobhāvi sadyobhāvinī sadyobhāvīni
Vocativesadyobhāvin sadyobhāvi sadyobhāvinī sadyobhāvīni
Accusativesadyobhāvi sadyobhāvinī sadyobhāvīni
Instrumentalsadyobhāvinā sadyobhāvibhyām sadyobhāvibhiḥ
Dativesadyobhāvine sadyobhāvibhyām sadyobhāvibhyaḥ
Ablativesadyobhāvinaḥ sadyobhāvibhyām sadyobhāvibhyaḥ
Genitivesadyobhāvinaḥ sadyobhāvinoḥ sadyobhāvinām
Locativesadyobhāvini sadyobhāvinoḥ sadyobhāviṣu

Compound sadyobhāvi -

Adverb -sadyobhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria