Declension table of ?sadyastapta

Deva

NeuterSingularDualPlural
Nominativesadyastaptam sadyastapte sadyastaptāni
Vocativesadyastapta sadyastapte sadyastaptāni
Accusativesadyastaptam sadyastapte sadyastaptāni
Instrumentalsadyastaptena sadyastaptābhyām sadyastaptaiḥ
Dativesadyastaptāya sadyastaptābhyām sadyastaptebhyaḥ
Ablativesadyastaptāt sadyastaptābhyām sadyastaptebhyaḥ
Genitivesadyastaptasya sadyastaptayoḥ sadyastaptānām
Locativesadyastapte sadyastaptayoḥ sadyastapteṣu

Compound sadyastapta -

Adverb -sadyastaptam -sadyastaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria