Declension table of ?sadyaskālatva

Deva

NeuterSingularDualPlural
Nominativesadyaskālatvam sadyaskālatve sadyaskālatvāni
Vocativesadyaskālatva sadyaskālatve sadyaskālatvāni
Accusativesadyaskālatvam sadyaskālatve sadyaskālatvāni
Instrumentalsadyaskālatvena sadyaskālatvābhyām sadyaskālatvaiḥ
Dativesadyaskālatvāya sadyaskālatvābhyām sadyaskālatvebhyaḥ
Ablativesadyaskālatvāt sadyaskālatvābhyām sadyaskālatvebhyaḥ
Genitivesadyaskālatvasya sadyaskālatvayoḥ sadyaskālatvānām
Locativesadyaskālatve sadyaskālatvayoḥ sadyaskālatveṣu

Compound sadyaskālatva -

Adverb -sadyaskālatvam -sadyaskālatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria