Declension table of sadyaskāla

Deva

MasculineSingularDualPlural
Nominativesadyaskālaḥ sadyaskālau sadyaskālāḥ
Vocativesadyaskāla sadyaskālau sadyaskālāḥ
Accusativesadyaskālam sadyaskālau sadyaskālān
Instrumentalsadyaskālena sadyaskālābhyām sadyaskālaiḥ sadyaskālebhiḥ
Dativesadyaskālāya sadyaskālābhyām sadyaskālebhyaḥ
Ablativesadyaskālāt sadyaskālābhyām sadyaskālebhyaḥ
Genitivesadyaskālasya sadyaskālayoḥ sadyaskālānām
Locativesadyaskāle sadyaskālayoḥ sadyaskāleṣu

Compound sadyaskāla -

Adverb -sadyaskālam -sadyaskālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria