Declension table of ?sadyaḥśuddhi

Deva

FeminineSingularDualPlural
Nominativesadyaḥśuddhiḥ sadyaḥśuddhī sadyaḥśuddhayaḥ
Vocativesadyaḥśuddhe sadyaḥśuddhī sadyaḥśuddhayaḥ
Accusativesadyaḥśuddhim sadyaḥśuddhī sadyaḥśuddhīḥ
Instrumentalsadyaḥśuddhyā sadyaḥśuddhibhyām sadyaḥśuddhibhiḥ
Dativesadyaḥśuddhyai sadyaḥśuddhaye sadyaḥśuddhibhyām sadyaḥśuddhibhyaḥ
Ablativesadyaḥśuddhyāḥ sadyaḥśuddheḥ sadyaḥśuddhibhyām sadyaḥśuddhibhyaḥ
Genitivesadyaḥśuddhyāḥ sadyaḥśuddheḥ sadyaḥśuddhyoḥ sadyaḥśuddhīnām
Locativesadyaḥśuddhyām sadyaḥśuddhau sadyaḥśuddhyoḥ sadyaḥśuddhiṣu

Compound sadyaḥśuddhi -

Adverb -sadyaḥśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria