Declension table of ?sadyaḥśotha

Deva

NeuterSingularDualPlural
Nominativesadyaḥśotham sadyaḥśothe sadyaḥśothāni
Vocativesadyaḥśotha sadyaḥśothe sadyaḥśothāni
Accusativesadyaḥśotham sadyaḥśothe sadyaḥśothāni
Instrumentalsadyaḥśothena sadyaḥśothābhyām sadyaḥśothaiḥ
Dativesadyaḥśothāya sadyaḥśothābhyām sadyaḥśothebhyaḥ
Ablativesadyaḥśothāt sadyaḥśothābhyām sadyaḥśothebhyaḥ
Genitivesadyaḥśothasya sadyaḥśothayoḥ sadyaḥśothānām
Locativesadyaḥśothe sadyaḥśothayoḥ sadyaḥśotheṣu

Compound sadyaḥśotha -

Adverb -sadyaḥśotham -sadyaḥśothāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria