Declension table of ?sadyaḥśotha

Deva

MasculineSingularDualPlural
Nominativesadyaḥśothaḥ sadyaḥśothau sadyaḥśothāḥ
Vocativesadyaḥśotha sadyaḥśothau sadyaḥśothāḥ
Accusativesadyaḥśotham sadyaḥśothau sadyaḥśothān
Instrumentalsadyaḥśothena sadyaḥśothābhyām sadyaḥśothaiḥ sadyaḥśothebhiḥ
Dativesadyaḥśothāya sadyaḥśothābhyām sadyaḥśothebhyaḥ
Ablativesadyaḥśothāt sadyaḥśothābhyām sadyaḥśothebhyaḥ
Genitivesadyaḥśothasya sadyaḥśothayoḥ sadyaḥśothānām
Locativesadyaḥśothe sadyaḥśothayoḥ sadyaḥśotheṣu

Compound sadyaḥśotha -

Adverb -sadyaḥśotham -sadyaḥśothāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria