Declension table of ?sadyaḥśaktikara

Deva

NeuterSingularDualPlural
Nominativesadyaḥśaktikaram sadyaḥśaktikare sadyaḥśaktikarāṇi
Vocativesadyaḥśaktikara sadyaḥśaktikare sadyaḥśaktikarāṇi
Accusativesadyaḥśaktikaram sadyaḥśaktikare sadyaḥśaktikarāṇi
Instrumentalsadyaḥśaktikareṇa sadyaḥśaktikarābhyām sadyaḥśaktikaraiḥ
Dativesadyaḥśaktikarāya sadyaḥśaktikarābhyām sadyaḥśaktikarebhyaḥ
Ablativesadyaḥśaktikarāt sadyaḥśaktikarābhyām sadyaḥśaktikarebhyaḥ
Genitivesadyaḥśaktikarasya sadyaḥśaktikarayoḥ sadyaḥśaktikarāṇām
Locativesadyaḥśaktikare sadyaḥśaktikarayoḥ sadyaḥśaktikareṣu

Compound sadyaḥśaktikara -

Adverb -sadyaḥśaktikaram -sadyaḥśaktikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria