Declension table of ?sadyaḥśaktikara

Deva

MasculineSingularDualPlural
Nominativesadyaḥśaktikaraḥ sadyaḥśaktikarau sadyaḥśaktikarāḥ
Vocativesadyaḥśaktikara sadyaḥśaktikarau sadyaḥśaktikarāḥ
Accusativesadyaḥśaktikaram sadyaḥśaktikarau sadyaḥśaktikarān
Instrumentalsadyaḥśaktikareṇa sadyaḥśaktikarābhyām sadyaḥśaktikaraiḥ sadyaḥśaktikarebhiḥ
Dativesadyaḥśaktikarāya sadyaḥśaktikarābhyām sadyaḥśaktikarebhyaḥ
Ablativesadyaḥśaktikarāt sadyaḥśaktikarābhyām sadyaḥśaktikarebhyaḥ
Genitivesadyaḥśaktikarasya sadyaḥśaktikarayoḥ sadyaḥśaktikarāṇām
Locativesadyaḥśaktikare sadyaḥśaktikarayoḥ sadyaḥśaktikareṣu

Compound sadyaḥśaktikara -

Adverb -sadyaḥśaktikaram -sadyaḥśaktikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria