Declension table of ?sadyaḥprakṣālitānnaka

Deva

MasculineSingularDualPlural
Nominativesadyaḥprakṣālitānnakaḥ sadyaḥprakṣālitānnakau sadyaḥprakṣālitānnakāḥ
Vocativesadyaḥprakṣālitānnaka sadyaḥprakṣālitānnakau sadyaḥprakṣālitānnakāḥ
Accusativesadyaḥprakṣālitānnakam sadyaḥprakṣālitānnakau sadyaḥprakṣālitānnakān
Instrumentalsadyaḥprakṣālitānnakena sadyaḥprakṣālitānnakābhyām sadyaḥprakṣālitānnakaiḥ sadyaḥprakṣālitānnakebhiḥ
Dativesadyaḥprakṣālitānnakāya sadyaḥprakṣālitānnakābhyām sadyaḥprakṣālitānnakebhyaḥ
Ablativesadyaḥprakṣālitānnakāt sadyaḥprakṣālitānnakābhyām sadyaḥprakṣālitānnakebhyaḥ
Genitivesadyaḥprakṣālitānnakasya sadyaḥprakṣālitānnakayoḥ sadyaḥprakṣālitānnakānām
Locativesadyaḥprakṣālitānnake sadyaḥprakṣālitānnakayoḥ sadyaḥprakṣālitānnakeṣu

Compound sadyaḥprakṣālitānnaka -

Adverb -sadyaḥprakṣālitānnakam -sadyaḥprakṣālitānnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria