Declension table of ?sadyaḥprakṣālaka

Deva

NeuterSingularDualPlural
Nominativesadyaḥprakṣālakam sadyaḥprakṣālake sadyaḥprakṣālakāni
Vocativesadyaḥprakṣālaka sadyaḥprakṣālake sadyaḥprakṣālakāni
Accusativesadyaḥprakṣālakam sadyaḥprakṣālake sadyaḥprakṣālakāni
Instrumentalsadyaḥprakṣālakena sadyaḥprakṣālakābhyām sadyaḥprakṣālakaiḥ
Dativesadyaḥprakṣālakāya sadyaḥprakṣālakābhyām sadyaḥprakṣālakebhyaḥ
Ablativesadyaḥprakṣālakāt sadyaḥprakṣālakābhyām sadyaḥprakṣālakebhyaḥ
Genitivesadyaḥprakṣālakasya sadyaḥprakṣālakayoḥ sadyaḥprakṣālakānām
Locativesadyaḥprakṣālake sadyaḥprakṣālakayoḥ sadyaḥprakṣālakeṣu

Compound sadyaḥprakṣālaka -

Adverb -sadyaḥprakṣālakam -sadyaḥprakṣālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria