Declension table of ?sadyaḥprajñākara

Deva

NeuterSingularDualPlural
Nominativesadyaḥprajñākaram sadyaḥprajñākare sadyaḥprajñākarāṇi
Vocativesadyaḥprajñākara sadyaḥprajñākare sadyaḥprajñākarāṇi
Accusativesadyaḥprajñākaram sadyaḥprajñākare sadyaḥprajñākarāṇi
Instrumentalsadyaḥprajñākareṇa sadyaḥprajñākarābhyām sadyaḥprajñākaraiḥ
Dativesadyaḥprajñākarāya sadyaḥprajñākarābhyām sadyaḥprajñākarebhyaḥ
Ablativesadyaḥprajñākarāt sadyaḥprajñākarābhyām sadyaḥprajñākarebhyaḥ
Genitivesadyaḥprajñākarasya sadyaḥprajñākarayoḥ sadyaḥprajñākarāṇām
Locativesadyaḥprajñākare sadyaḥprajñākarayoḥ sadyaḥprajñākareṣu

Compound sadyaḥprajñākara -

Adverb -sadyaḥprajñākaram -sadyaḥprajñākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria