Declension table of ?sadyaḥprajñāharā

Deva

FeminineSingularDualPlural
Nominativesadyaḥprajñāharā sadyaḥprajñāhare sadyaḥprajñāharāḥ
Vocativesadyaḥprajñāhare sadyaḥprajñāhare sadyaḥprajñāharāḥ
Accusativesadyaḥprajñāharām sadyaḥprajñāhare sadyaḥprajñāharāḥ
Instrumentalsadyaḥprajñāharayā sadyaḥprajñāharābhyām sadyaḥprajñāharābhiḥ
Dativesadyaḥprajñāharāyai sadyaḥprajñāharābhyām sadyaḥprajñāharābhyaḥ
Ablativesadyaḥprajñāharāyāḥ sadyaḥprajñāharābhyām sadyaḥprajñāharābhyaḥ
Genitivesadyaḥprajñāharāyāḥ sadyaḥprajñāharayoḥ sadyaḥprajñāharāṇām
Locativesadyaḥprajñāharāyām sadyaḥprajñāharayoḥ sadyaḥprajñāharāsu

Adverb -sadyaḥprajñāharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria