Declension table of ?sadyaḥprajñāhara

Deva

NeuterSingularDualPlural
Nominativesadyaḥprajñāharam sadyaḥprajñāhare sadyaḥprajñāharāṇi
Vocativesadyaḥprajñāhara sadyaḥprajñāhare sadyaḥprajñāharāṇi
Accusativesadyaḥprajñāharam sadyaḥprajñāhare sadyaḥprajñāharāṇi
Instrumentalsadyaḥprajñāhareṇa sadyaḥprajñāharābhyām sadyaḥprajñāharaiḥ
Dativesadyaḥprajñāharāya sadyaḥprajñāharābhyām sadyaḥprajñāharebhyaḥ
Ablativesadyaḥprajñāharāt sadyaḥprajñāharābhyām sadyaḥprajñāharebhyaḥ
Genitivesadyaḥprajñāharasya sadyaḥprajñāharayoḥ sadyaḥprajñāharāṇām
Locativesadyaḥprajñāhare sadyaḥprajñāharayoḥ sadyaḥprajñāhareṣu

Compound sadyaḥprajñāhara -

Adverb -sadyaḥprajñāharam -sadyaḥprajñāharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria