Declension table of ?sadyaḥprajñāhara

Deva

MasculineSingularDualPlural
Nominativesadyaḥprajñāharaḥ sadyaḥprajñāharau sadyaḥprajñāharāḥ
Vocativesadyaḥprajñāhara sadyaḥprajñāharau sadyaḥprajñāharāḥ
Accusativesadyaḥprajñāharam sadyaḥprajñāharau sadyaḥprajñāharān
Instrumentalsadyaḥprajñāhareṇa sadyaḥprajñāharābhyām sadyaḥprajñāharaiḥ sadyaḥprajñāharebhiḥ
Dativesadyaḥprajñāharāya sadyaḥprajñāharābhyām sadyaḥprajñāharebhyaḥ
Ablativesadyaḥprajñāharāt sadyaḥprajñāharābhyām sadyaḥprajñāharebhyaḥ
Genitivesadyaḥprajñāharasya sadyaḥprajñāharayoḥ sadyaḥprajñāharāṇām
Locativesadyaḥprajñāhare sadyaḥprajñāharayoḥ sadyaḥprajñāhareṣu

Compound sadyaḥprajñāhara -

Adverb -sadyaḥprajñāharam -sadyaḥprajñāharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria