Declension table of ?sadyaḥprāṇakara

Deva

NeuterSingularDualPlural
Nominativesadyaḥprāṇakaram sadyaḥprāṇakare sadyaḥprāṇakarāṇi
Vocativesadyaḥprāṇakara sadyaḥprāṇakare sadyaḥprāṇakarāṇi
Accusativesadyaḥprāṇakaram sadyaḥprāṇakare sadyaḥprāṇakarāṇi
Instrumentalsadyaḥprāṇakareṇa sadyaḥprāṇakarābhyām sadyaḥprāṇakaraiḥ
Dativesadyaḥprāṇakarāya sadyaḥprāṇakarābhyām sadyaḥprāṇakarebhyaḥ
Ablativesadyaḥprāṇakarāt sadyaḥprāṇakarābhyām sadyaḥprāṇakarebhyaḥ
Genitivesadyaḥprāṇakarasya sadyaḥprāṇakarayoḥ sadyaḥprāṇakarāṇām
Locativesadyaḥprāṇakare sadyaḥprāṇakarayoḥ sadyaḥprāṇakareṣu

Compound sadyaḥprāṇakara -

Adverb -sadyaḥprāṇakaram -sadyaḥprāṇakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria