Declension table of sadyaḥprāṇahara

Deva

MasculineSingularDualPlural
Nominativesadyaḥprāṇaharaḥ sadyaḥprāṇaharau sadyaḥprāṇaharāḥ
Vocativesadyaḥprāṇahara sadyaḥprāṇaharau sadyaḥprāṇaharāḥ
Accusativesadyaḥprāṇaharam sadyaḥprāṇaharau sadyaḥprāṇaharān
Instrumentalsadyaḥprāṇahareṇa sadyaḥprāṇaharābhyām sadyaḥprāṇaharaiḥ sadyaḥprāṇaharebhiḥ
Dativesadyaḥprāṇaharāya sadyaḥprāṇaharābhyām sadyaḥprāṇaharebhyaḥ
Ablativesadyaḥprāṇaharāt sadyaḥprāṇaharābhyām sadyaḥprāṇaharebhyaḥ
Genitivesadyaḥprāṇaharasya sadyaḥprāṇaharayoḥ sadyaḥprāṇaharāṇām
Locativesadyaḥprāṇahare sadyaḥprāṇaharayoḥ sadyaḥprāṇahareṣu

Compound sadyaḥprāṇahara -

Adverb -sadyaḥprāṇaharam -sadyaḥprāṇaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria