Declension table of ?sadyaḥphalatva

Deva

NeuterSingularDualPlural
Nominativesadyaḥphalatvam sadyaḥphalatve sadyaḥphalatvāni
Vocativesadyaḥphalatva sadyaḥphalatve sadyaḥphalatvāni
Accusativesadyaḥphalatvam sadyaḥphalatve sadyaḥphalatvāni
Instrumentalsadyaḥphalatvena sadyaḥphalatvābhyām sadyaḥphalatvaiḥ
Dativesadyaḥphalatvāya sadyaḥphalatvābhyām sadyaḥphalatvebhyaḥ
Ablativesadyaḥphalatvāt sadyaḥphalatvābhyām sadyaḥphalatvebhyaḥ
Genitivesadyaḥphalatvasya sadyaḥphalatvayoḥ sadyaḥphalatvānām
Locativesadyaḥphalatve sadyaḥphalatvayoḥ sadyaḥphalatveṣu

Compound sadyaḥphalatva -

Adverb -sadyaḥphalatvam -sadyaḥphalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria