Declension table of ?sadyaḥparyuṣitā

Deva

FeminineSingularDualPlural
Nominativesadyaḥparyuṣitā sadyaḥparyuṣite sadyaḥparyuṣitāḥ
Vocativesadyaḥparyuṣite sadyaḥparyuṣite sadyaḥparyuṣitāḥ
Accusativesadyaḥparyuṣitām sadyaḥparyuṣite sadyaḥparyuṣitāḥ
Instrumentalsadyaḥparyuṣitayā sadyaḥparyuṣitābhyām sadyaḥparyuṣitābhiḥ
Dativesadyaḥparyuṣitāyai sadyaḥparyuṣitābhyām sadyaḥparyuṣitābhyaḥ
Ablativesadyaḥparyuṣitāyāḥ sadyaḥparyuṣitābhyām sadyaḥparyuṣitābhyaḥ
Genitivesadyaḥparyuṣitāyāḥ sadyaḥparyuṣitayoḥ sadyaḥparyuṣitānām
Locativesadyaḥparyuṣitāyām sadyaḥparyuṣitayoḥ sadyaḥparyuṣitāsu

Adverb -sadyaḥparyuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria