Declension table of ?sadyaḥparyuṣita

Deva

NeuterSingularDualPlural
Nominativesadyaḥparyuṣitam sadyaḥparyuṣite sadyaḥparyuṣitāni
Vocativesadyaḥparyuṣita sadyaḥparyuṣite sadyaḥparyuṣitāni
Accusativesadyaḥparyuṣitam sadyaḥparyuṣite sadyaḥparyuṣitāni
Instrumentalsadyaḥparyuṣitena sadyaḥparyuṣitābhyām sadyaḥparyuṣitaiḥ
Dativesadyaḥparyuṣitāya sadyaḥparyuṣitābhyām sadyaḥparyuṣitebhyaḥ
Ablativesadyaḥparyuṣitāt sadyaḥparyuṣitābhyām sadyaḥparyuṣitebhyaḥ
Genitivesadyaḥparyuṣitasya sadyaḥparyuṣitayoḥ sadyaḥparyuṣitānām
Locativesadyaḥparyuṣite sadyaḥparyuṣitayoḥ sadyaḥparyuṣiteṣu

Compound sadyaḥparyuṣita -

Adverb -sadyaḥparyuṣitam -sadyaḥparyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria