Declension table of ?sadyaḥparyuṣita

Deva

MasculineSingularDualPlural
Nominativesadyaḥparyuṣitaḥ sadyaḥparyuṣitau sadyaḥparyuṣitāḥ
Vocativesadyaḥparyuṣita sadyaḥparyuṣitau sadyaḥparyuṣitāḥ
Accusativesadyaḥparyuṣitam sadyaḥparyuṣitau sadyaḥparyuṣitān
Instrumentalsadyaḥparyuṣitena sadyaḥparyuṣitābhyām sadyaḥparyuṣitaiḥ sadyaḥparyuṣitebhiḥ
Dativesadyaḥparyuṣitāya sadyaḥparyuṣitābhyām sadyaḥparyuṣitebhyaḥ
Ablativesadyaḥparyuṣitāt sadyaḥparyuṣitābhyām sadyaḥparyuṣitebhyaḥ
Genitivesadyaḥparyuṣitasya sadyaḥparyuṣitayoḥ sadyaḥparyuṣitānām
Locativesadyaḥparyuṣite sadyaḥparyuṣitayoḥ sadyaḥparyuṣiteṣu

Compound sadyaḥparyuṣita -

Adverb -sadyaḥparyuṣitam -sadyaḥparyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria