Declension table of ?sadyaḥkāla

Deva

MasculineSingularDualPlural
Nominativesadyaḥkālaḥ sadyaḥkālau sadyaḥkālāḥ
Vocativesadyaḥkāla sadyaḥkālau sadyaḥkālāḥ
Accusativesadyaḥkālam sadyaḥkālau sadyaḥkālān
Instrumentalsadyaḥkālena sadyaḥkālābhyām sadyaḥkālaiḥ sadyaḥkālebhiḥ
Dativesadyaḥkālāya sadyaḥkālābhyām sadyaḥkālebhyaḥ
Ablativesadyaḥkālāt sadyaḥkālābhyām sadyaḥkālebhyaḥ
Genitivesadyaḥkālasya sadyaḥkālayoḥ sadyaḥkālānām
Locativesadyaḥkāle sadyaḥkālayoḥ sadyaḥkāleṣu

Compound sadyaḥkāla -

Adverb -sadyaḥkālam -sadyaḥkālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria