Declension table of ?sadyaḥkṛttota

Deva

NeuterSingularDualPlural
Nominativesadyaḥkṛttotam sadyaḥkṛttote sadyaḥkṛttotāni
Vocativesadyaḥkṛttota sadyaḥkṛttote sadyaḥkṛttotāni
Accusativesadyaḥkṛttotam sadyaḥkṛttote sadyaḥkṛttotāni
Instrumentalsadyaḥkṛttotena sadyaḥkṛttotābhyām sadyaḥkṛttotaiḥ
Dativesadyaḥkṛttotāya sadyaḥkṛttotābhyām sadyaḥkṛttotebhyaḥ
Ablativesadyaḥkṛttotāt sadyaḥkṛttotābhyām sadyaḥkṛttotebhyaḥ
Genitivesadyaḥkṛttotasya sadyaḥkṛttotayoḥ sadyaḥkṛttotānām
Locativesadyaḥkṛttote sadyaḥkṛttotayoḥ sadyaḥkṛttoteṣu

Compound sadyaḥkṛttota -

Adverb -sadyaḥkṛttotam -sadyaḥkṛttotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria