Declension table of ?sadyaḥkṛtta

Deva

NeuterSingularDualPlural
Nominativesadyaḥkṛttam sadyaḥkṛtte sadyaḥkṛttāni
Vocativesadyaḥkṛtta sadyaḥkṛtte sadyaḥkṛttāni
Accusativesadyaḥkṛttam sadyaḥkṛtte sadyaḥkṛttāni
Instrumentalsadyaḥkṛttena sadyaḥkṛttābhyām sadyaḥkṛttaiḥ
Dativesadyaḥkṛttāya sadyaḥkṛttābhyām sadyaḥkṛttebhyaḥ
Ablativesadyaḥkṛttāt sadyaḥkṛttābhyām sadyaḥkṛttebhyaḥ
Genitivesadyaḥkṛttasya sadyaḥkṛttayoḥ sadyaḥkṛttānām
Locativesadyaḥkṛtte sadyaḥkṛttayoḥ sadyaḥkṛtteṣu

Compound sadyaḥkṛtta -

Adverb -sadyaḥkṛttam -sadyaḥkṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria