Declension table of ?sadyaḥkṛtta

Deva

MasculineSingularDualPlural
Nominativesadyaḥkṛttaḥ sadyaḥkṛttau sadyaḥkṛttāḥ
Vocativesadyaḥkṛtta sadyaḥkṛttau sadyaḥkṛttāḥ
Accusativesadyaḥkṛttam sadyaḥkṛttau sadyaḥkṛttān
Instrumentalsadyaḥkṛttena sadyaḥkṛttābhyām sadyaḥkṛttaiḥ sadyaḥkṛttebhiḥ
Dativesadyaḥkṛttāya sadyaḥkṛttābhyām sadyaḥkṛttebhyaḥ
Ablativesadyaḥkṛttāt sadyaḥkṛttābhyām sadyaḥkṛttebhyaḥ
Genitivesadyaḥkṛttasya sadyaḥkṛttayoḥ sadyaḥkṛttānām
Locativesadyaḥkṛtte sadyaḥkṛttayoḥ sadyaḥkṛtteṣu

Compound sadyaḥkṛtta -

Adverb -sadyaḥkṛttam -sadyaḥkṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria