Declension table of ?sadvigarhita

Deva

NeuterSingularDualPlural
Nominativesadvigarhitam sadvigarhite sadvigarhitāni
Vocativesadvigarhita sadvigarhite sadvigarhitāni
Accusativesadvigarhitam sadvigarhite sadvigarhitāni
Instrumentalsadvigarhitena sadvigarhitābhyām sadvigarhitaiḥ
Dativesadvigarhitāya sadvigarhitābhyām sadvigarhitebhyaḥ
Ablativesadvigarhitāt sadvigarhitābhyām sadvigarhitebhyaḥ
Genitivesadvigarhitasya sadvigarhitayoḥ sadvigarhitānām
Locativesadvigarhite sadvigarhitayoḥ sadvigarhiteṣu

Compound sadvigarhita -

Adverb -sadvigarhitam -sadvigarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria