Declension table of ?sadvigarhita

Deva

MasculineSingularDualPlural
Nominativesadvigarhitaḥ sadvigarhitau sadvigarhitāḥ
Vocativesadvigarhita sadvigarhitau sadvigarhitāḥ
Accusativesadvigarhitam sadvigarhitau sadvigarhitān
Instrumentalsadvigarhitena sadvigarhitābhyām sadvigarhitaiḥ sadvigarhitebhiḥ
Dativesadvigarhitāya sadvigarhitābhyām sadvigarhitebhyaḥ
Ablativesadvigarhitāt sadvigarhitābhyām sadvigarhitebhyaḥ
Genitivesadvigarhitasya sadvigarhitayoḥ sadvigarhitānām
Locativesadvigarhite sadvigarhitayoḥ sadvigarhiteṣu

Compound sadvigarhita -

Adverb -sadvigarhitam -sadvigarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria