Declension table of ?sadvidyāvijaya

Deva

MasculineSingularDualPlural
Nominativesadvidyāvijayaḥ sadvidyāvijayau sadvidyāvijayāḥ
Vocativesadvidyāvijaya sadvidyāvijayau sadvidyāvijayāḥ
Accusativesadvidyāvijayam sadvidyāvijayau sadvidyāvijayān
Instrumentalsadvidyāvijayena sadvidyāvijayābhyām sadvidyāvijayaiḥ sadvidyāvijayebhiḥ
Dativesadvidyāvijayāya sadvidyāvijayābhyām sadvidyāvijayebhyaḥ
Ablativesadvidyāvijayāt sadvidyāvijayābhyām sadvidyāvijayebhyaḥ
Genitivesadvidyāvijayasya sadvidyāvijayayoḥ sadvidyāvijayānām
Locativesadvidyāvijaye sadvidyāvijayayoḥ sadvidyāvijayeṣu

Compound sadvidyāvijaya -

Adverb -sadvidyāvijayam -sadvidyāvijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria