Declension table of sadvidya

Deva

NeuterSingularDualPlural
Nominativesadvidyam sadvidye sadvidyāni
Vocativesadvidya sadvidye sadvidyāni
Accusativesadvidyam sadvidye sadvidyāni
Instrumentalsadvidyena sadvidyābhyām sadvidyaiḥ
Dativesadvidyāya sadvidyābhyām sadvidyebhyaḥ
Ablativesadvidyāt sadvidyābhyām sadvidyebhyaḥ
Genitivesadvidyasya sadvidyayoḥ sadvidyānām
Locativesadvidye sadvidyayoḥ sadvidyeṣu

Compound sadvidya -

Adverb -sadvidyam -sadvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria