Declension table of ?sadvidhānapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativesadvidhānapariśiṣṭam sadvidhānapariśiṣṭe sadvidhānapariśiṣṭāni
Vocativesadvidhānapariśiṣṭa sadvidhānapariśiṣṭe sadvidhānapariśiṣṭāni
Accusativesadvidhānapariśiṣṭam sadvidhānapariśiṣṭe sadvidhānapariśiṣṭāni
Instrumentalsadvidhānapariśiṣṭena sadvidhānapariśiṣṭābhyām sadvidhānapariśiṣṭaiḥ
Dativesadvidhānapariśiṣṭāya sadvidhānapariśiṣṭābhyām sadvidhānapariśiṣṭebhyaḥ
Ablativesadvidhānapariśiṣṭāt sadvidhānapariśiṣṭābhyām sadvidhānapariśiṣṭebhyaḥ
Genitivesadvidhānapariśiṣṭasya sadvidhānapariśiṣṭayoḥ sadvidhānapariśiṣṭānām
Locativesadvidhānapariśiṣṭe sadvidhānapariśiṣṭayoḥ sadvidhānapariśiṣṭeṣu

Compound sadvidhānapariśiṣṭa -

Adverb -sadvidhānapariśiṣṭam -sadvidhānapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria