Declension table of ?sadvidhānapariśiṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sadvidhānapariśiṣṭam | sadvidhānapariśiṣṭe | sadvidhānapariśiṣṭāni |
Vocative | sadvidhānapariśiṣṭa | sadvidhānapariśiṣṭe | sadvidhānapariśiṣṭāni |
Accusative | sadvidhānapariśiṣṭam | sadvidhānapariśiṣṭe | sadvidhānapariśiṣṭāni |
Instrumental | sadvidhānapariśiṣṭena | sadvidhānapariśiṣṭābhyām | sadvidhānapariśiṣṭaiḥ |
Dative | sadvidhānapariśiṣṭāya | sadvidhānapariśiṣṭābhyām | sadvidhānapariśiṣṭebhyaḥ |
Ablative | sadvidhānapariśiṣṭāt | sadvidhānapariśiṣṭābhyām | sadvidhānapariśiṣṭebhyaḥ |
Genitive | sadvidhānapariśiṣṭasya | sadvidhānapariśiṣṭayoḥ | sadvidhānapariśiṣṭānām |
Locative | sadvidhānapariśiṣṭe | sadvidhānapariśiṣṭayoḥ | sadvidhānapariśiṣṭeṣu |