Declension table of ?sadviccheda

Deva

MasculineSingularDualPlural
Nominativesadvicchedaḥ sadvicchedau sadvicchedāḥ
Vocativesadviccheda sadvicchedau sadvicchedāḥ
Accusativesadvicchedam sadvicchedau sadvicchedān
Instrumentalsadvicchedena sadvicchedābhyām sadvicchedaiḥ sadvicchedebhiḥ
Dativesadvicchedāya sadvicchedābhyām sadvicchedebhyaḥ
Ablativesadvicchedāt sadvicchedābhyām sadvicchedebhyaḥ
Genitivesadvicchedasya sadvicchedayoḥ sadvicchedānām
Locativesadvicchede sadvicchedayoḥ sadvicchedeṣu

Compound sadviccheda -

Adverb -sadvicchedam -sadvicchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria