Declension table of ?sadveṣadhārin

Deva

MasculineSingularDualPlural
Nominativesadveṣadhārī sadveṣadhāriṇau sadveṣadhāriṇaḥ
Vocativesadveṣadhārin sadveṣadhāriṇau sadveṣadhāriṇaḥ
Accusativesadveṣadhāriṇam sadveṣadhāriṇau sadveṣadhāriṇaḥ
Instrumentalsadveṣadhāriṇā sadveṣadhāribhyām sadveṣadhāribhiḥ
Dativesadveṣadhāriṇe sadveṣadhāribhyām sadveṣadhāribhyaḥ
Ablativesadveṣadhāriṇaḥ sadveṣadhāribhyām sadveṣadhāribhyaḥ
Genitivesadveṣadhāriṇaḥ sadveṣadhāriṇoḥ sadveṣadhāriṇām
Locativesadveṣadhāriṇi sadveṣadhāriṇoḥ sadveṣadhāriṣu

Compound sadveṣadhāri -

Adverb -sadveṣadhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria