Declension table of ?sadveṣadhāriṇī

Deva

FeminineSingularDualPlural
Nominativesadveṣadhāriṇī sadveṣadhāriṇyau sadveṣadhāriṇyaḥ
Vocativesadveṣadhāriṇi sadveṣadhāriṇyau sadveṣadhāriṇyaḥ
Accusativesadveṣadhāriṇīm sadveṣadhāriṇyau sadveṣadhāriṇīḥ
Instrumentalsadveṣadhāriṇyā sadveṣadhāriṇībhyām sadveṣadhāriṇībhiḥ
Dativesadveṣadhāriṇyai sadveṣadhāriṇībhyām sadveṣadhāriṇībhyaḥ
Ablativesadveṣadhāriṇyāḥ sadveṣadhāriṇībhyām sadveṣadhāriṇībhyaḥ
Genitivesadveṣadhāriṇyāḥ sadveṣadhāriṇyoḥ sadveṣadhāriṇīnām
Locativesadveṣadhāriṇyām sadveṣadhāriṇyoḥ sadveṣadhāriṇīṣu

Compound sadveṣadhāriṇi - sadveṣadhāriṇī -

Adverb -sadveṣadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria