Declension table of ?sadvatsalā

Deva

FeminineSingularDualPlural
Nominativesadvatsalā sadvatsale sadvatsalāḥ
Vocativesadvatsale sadvatsale sadvatsalāḥ
Accusativesadvatsalām sadvatsale sadvatsalāḥ
Instrumentalsadvatsalayā sadvatsalābhyām sadvatsalābhiḥ
Dativesadvatsalāyai sadvatsalābhyām sadvatsalābhyaḥ
Ablativesadvatsalāyāḥ sadvatsalābhyām sadvatsalābhyaḥ
Genitivesadvatsalāyāḥ sadvatsalayoḥ sadvatsalānām
Locativesadvatsalāyām sadvatsalayoḥ sadvatsalāsu

Adverb -sadvatsalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria