Declension table of ?sadvatsala

Deva

MasculineSingularDualPlural
Nominativesadvatsalaḥ sadvatsalau sadvatsalāḥ
Vocativesadvatsala sadvatsalau sadvatsalāḥ
Accusativesadvatsalam sadvatsalau sadvatsalān
Instrumentalsadvatsalena sadvatsalābhyām sadvatsalaiḥ sadvatsalebhiḥ
Dativesadvatsalāya sadvatsalābhyām sadvatsalebhyaḥ
Ablativesadvatsalāt sadvatsalābhyām sadvatsalebhyaḥ
Genitivesadvatsalasya sadvatsalayoḥ sadvatsalānām
Locativesadvatsale sadvatsalayoḥ sadvatsaleṣu

Compound sadvatsala -

Adverb -sadvatsalam -sadvatsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria