Declension table of ?sadvat

Deva

MasculineSingularDualPlural
Nominativesadvān sadvantau sadvantaḥ
Vocativesadvan sadvantau sadvantaḥ
Accusativesadvantam sadvantau sadvataḥ
Instrumentalsadvatā sadvadbhyām sadvadbhiḥ
Dativesadvate sadvadbhyām sadvadbhyaḥ
Ablativesadvataḥ sadvadbhyām sadvadbhyaḥ
Genitivesadvataḥ sadvatoḥ sadvatām
Locativesadvati sadvatoḥ sadvatsu

Compound sadvat -

Adverb -sadvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria